A 398-5 Raghuvaṃśa

Template:IP

Manuscript culture infobox

Filmed in: A 398/5
Title: Raghuvaṃśa
Dimensions: 26.9 x 11.3 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:


Reel No. A 398/5

Inventory No. 43949

Title Raghuvaṃśa

Remarks with Mallinātha Sūri's commentary

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete; damaged by insects

Size 27.0 x 11.5 cm

Binding Hole

Folios 37

Lines per Folio 10

Foliation figures on the verso under the abbreviation ra.vaṃ.ṭī.tṛ.

Place of Deposit NAK

Accession No. 4/1340

Manuscript Features

Excerpts

Beginning of the root text

śrīḥ

athepsitaṃ bhartturupasthitodayaṃ sakhī janodvīkṣaṇa kaumudīmukham
nidānamikṣvākukulasya saṃtateḥ sudakṣIṇādo ida lakṣaṇaṃ dadhau || 1 || (fol. 1v5)

Beginning of the commentary

śrīgaṇeśāya namaḥ

umādhi (!) gamyopyanupādhigamyaḥ samāvalokopya samāvalokaḥ bhavopi yobhūdabhavaḥ śivoyaṃ jagatya pāpādapinaḥ sapāyāt rājñī garbhaṃ dhatta ityuktaṃ samyuti garbhalakṣaṇa nivarṇayituṃ prastauti atheti atha garbhadhāraṇānaṃtaraṃ sudakṣIṇā upasthito dayaṃ prāptakālaṃ bharturīpsitaṃ manoratham (fol. 1v1–3)

End of the root text

atha vidhimavaśāpya (!) śāstradṛṣṭaṃ divasa mukhocitaṃmaṃcitākṣipakṣmā (!)
kuśala viracitānurupaveyaḥ (!) kṣitipasamājamagātsvayaṃvarastham || 76 || (fol. 18r6–7)

End of the commentary

vidhimanuṣṭhānaṃ avasāyya samāyyasya terṇyatāpū kuśalaiḥ pradhānadasaiḥ (!) viracito veṣo naipayyaṃ yasya saḥ tathoktaṃ san svayavarasthaṃ kṣitipasamājaṃ rājasamūhaṃ agādagamat Iṅogoluṅītigādeśaḥ puṣpitāgrāvṛttametat taduktaṃ ayujina ugarephato yakāro yujivanajautraraṇāśvapuṣpitāgreti 76 || (fol. 18r8–10)

Colophon

iti kālidāsakṛtau raghuvaṃśe pañcamasargāḥ || śrīrāmacandrāya namaḥ || (fol. 18r7)

iti śrī padavākyapramāṇapārāvārīṇa mallinātha sūri viracitāyāṃ raghuvaṃśa vyākhyāyāṃ saṃjīvinī samākhyāyāṃ paṃcamasargaḥ || (fol. 18r10)

Microfilm Details

Reel No. A 398/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-10-2003