A 398-5 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 398/5
Title: Raghuvaṃśa
Dimensions: 26.9 x 11.3 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1340
Remarks:
Reel No. A 398/5
Inventory No. 43949
Title Raghuvaṃśa
Remarks with Mallinātha Sūri's commentary
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete; damaged by insects
Size 27.0 x 11.5 cm
Binding Hole
Folios 37
Lines per Folio 10
Foliation figures on the verso under the abbreviation ra.vaṃ.ṭī.tṛ.
Place of Deposit NAK
Accession No. 4/1340
Manuscript Features
Excerpts
Beginning of the root text
śrīḥ
athepsitaṃ bhartturupasthitodayaṃ sakhī janodvīkṣaṇa kaumudīmukham
nidānamikṣvākukulasya saṃtateḥ sudakṣIṇādo ida lakṣaṇaṃ dadhau || 1 || (fol. 1v5)
Beginning of the commentary
śrīgaṇeśāya namaḥ
umādhi (!) gamyopyanupādhigamyaḥ samāvalokopya samāvalokaḥ bhavopi yobhūdabhavaḥ śivoyaṃ jagatya pāpādapinaḥ sapāyāt rājñī garbhaṃ dhatta ityuktaṃ samyuti garbhalakṣaṇa nivarṇayituṃ prastauti atheti atha garbhadhāraṇānaṃtaraṃ sudakṣIṇā upasthito dayaṃ prāptakālaṃ bharturīpsitaṃ manoratham (fol. 1v1–3)
End of the root text
atha vidhimavaśāpya (!) śāstradṛṣṭaṃ divasa mukhocitaṃmaṃcitākṣipakṣmā (!)
kuśala viracitānurupaveyaḥ (!) kṣitipasamājamagātsvayaṃvarastham || 76 || (fol. 18r6–7)
End of the commentary
vidhimanuṣṭhānaṃ avasāyya samāyyasya terṇyatāpū kuśalaiḥ pradhānadasaiḥ (!) viracito veṣo naipayyaṃ yasya saḥ tathoktaṃ san svayavarasthaṃ kṣitipasamājaṃ rājasamūhaṃ agādagamat Iṅogoluṅītigādeśaḥ puṣpitāgrāvṛttametat taduktaṃ ayujina ugarephato yakāro yujivanajautraraṇāśvapuṣpitāgreti 76 || (fol. 18r8–10)
Colophon
iti kālidāsakṛtau raghuvaṃśe pañcamasargāḥ || śrīrāmacandrāya namaḥ || (fol. 18r7)
iti śrī padavākyapramāṇapārāvārīṇa mallinātha sūri viracitāyāṃ raghuvaṃśa vyākhyāyāṃ saṃjīvinī samākhyāyāṃ paṃcamasargaḥ || (fol. 18r10)
Microfilm Details
Reel No. A 398/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 18-10-2003